Declension table of ?samidvat

Deva

NeuterSingularDualPlural
Nominativesamidvat samidvantī samidvatī samidvanti
Vocativesamidvat samidvantī samidvatī samidvanti
Accusativesamidvat samidvantī samidvatī samidvanti
Instrumentalsamidvatā samidvadbhyām samidvadbhiḥ
Dativesamidvate samidvadbhyām samidvadbhyaḥ
Ablativesamidvataḥ samidvadbhyām samidvadbhyaḥ
Genitivesamidvataḥ samidvatoḥ samidvatām
Locativesamidvati samidvatoḥ samidvatsu

Adverb -samidvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria