Declension table of ?samidvat

Deva

MasculineSingularDualPlural
Nominativesamidvān samidvantau samidvantaḥ
Vocativesamidvan samidvantau samidvantaḥ
Accusativesamidvantam samidvantau samidvataḥ
Instrumentalsamidvatā samidvadbhyām samidvadbhiḥ
Dativesamidvate samidvadbhyām samidvadbhyaḥ
Ablativesamidvataḥ samidvadbhyām samidvadbhyaḥ
Genitivesamidvataḥ samidvatoḥ samidvatām
Locativesamidvati samidvatoḥ samidvatsu

Compound samidvat -

Adverb -samidvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria