Declension table of ?samididhmavraścana

Deva

NeuterSingularDualPlural
Nominativesamididhmavraścanam samididhmavraścane samididhmavraścanāni
Vocativesamididhmavraścana samididhmavraścane samididhmavraścanāni
Accusativesamididhmavraścanam samididhmavraścane samididhmavraścanāni
Instrumentalsamididhmavraścanena samididhmavraścanābhyām samididhmavraścanaiḥ
Dativesamididhmavraścanāya samididhmavraścanābhyām samididhmavraścanebhyaḥ
Ablativesamididhmavraścanāt samididhmavraścanābhyām samididhmavraścanebhyaḥ
Genitivesamididhmavraścanasya samididhmavraścanayoḥ samididhmavraścanānām
Locativesamididhmavraścane samididhmavraścanayoḥ samididhmavraścaneṣu

Compound samididhmavraścana -

Adverb -samididhmavraścanam -samididhmavraścanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria