Declension table of ?samidhyamāna

Deva

MasculineSingularDualPlural
Nominativesamidhyamānaḥ samidhyamānau samidhyamānāḥ
Vocativesamidhyamāna samidhyamānau samidhyamānāḥ
Accusativesamidhyamānam samidhyamānau samidhyamānān
Instrumentalsamidhyamānena samidhyamānābhyām samidhyamānaiḥ samidhyamānebhiḥ
Dativesamidhyamānāya samidhyamānābhyām samidhyamānebhyaḥ
Ablativesamidhyamānāt samidhyamānābhyām samidhyamānebhyaḥ
Genitivesamidhyamānasya samidhyamānayoḥ samidhyamānānām
Locativesamidhyamāne samidhyamānayoḥ samidhyamāneṣu

Compound samidhyamāna -

Adverb -samidhyamānam -samidhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria