Declension table of ?samiddhavatā

Deva

FeminineSingularDualPlural
Nominativesamiddhavatā samiddhavate samiddhavatāḥ
Vocativesamiddhavate samiddhavate samiddhavatāḥ
Accusativesamiddhavatām samiddhavate samiddhavatāḥ
Instrumentalsamiddhavatayā samiddhavatābhyām samiddhavatābhiḥ
Dativesamiddhavatāyai samiddhavatābhyām samiddhavatābhyaḥ
Ablativesamiddhavatāyāḥ samiddhavatābhyām samiddhavatābhyaḥ
Genitivesamiddhavatāyāḥ samiddhavatayoḥ samiddhavatānām
Locativesamiddhavatāyām samiddhavatayoḥ samiddhavatāsu

Adverb -samiddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria