Declension table of ?samiddhārthaka

Deva

MasculineSingularDualPlural
Nominativesamiddhārthakaḥ samiddhārthakau samiddhārthakāḥ
Vocativesamiddhārthaka samiddhārthakau samiddhārthakāḥ
Accusativesamiddhārthakam samiddhārthakau samiddhārthakān
Instrumentalsamiddhārthakena samiddhārthakābhyām samiddhārthakaiḥ samiddhārthakebhiḥ
Dativesamiddhārthakāya samiddhārthakābhyām samiddhārthakebhyaḥ
Ablativesamiddhārthakāt samiddhārthakābhyām samiddhārthakebhyaḥ
Genitivesamiddhārthakasya samiddhārthakayoḥ samiddhārthakānām
Locativesamiddhārthake samiddhārthakayoḥ samiddhārthakeṣu

Compound samiddhārthaka -

Adverb -samiddhārthakam -samiddhārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria