Declension table of ?samiddhāriṇī

Deva

FeminineSingularDualPlural
Nominativesamiddhāriṇī samiddhāriṇyau samiddhāriṇyaḥ
Vocativesamiddhāriṇi samiddhāriṇyau samiddhāriṇyaḥ
Accusativesamiddhāriṇīm samiddhāriṇyau samiddhāriṇīḥ
Instrumentalsamiddhāriṇyā samiddhāriṇībhyām samiddhāriṇībhiḥ
Dativesamiddhāriṇyai samiddhāriṇībhyām samiddhāriṇībhyaḥ
Ablativesamiddhāriṇyāḥ samiddhāriṇībhyām samiddhāriṇībhyaḥ
Genitivesamiddhāriṇyāḥ samiddhāriṇyoḥ samiddhāriṇīnām
Locativesamiddhāriṇyām samiddhāriṇyoḥ samiddhāriṇīṣu

Compound samiddhāriṇi - samiddhāriṇī -

Adverb -samiddhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria