Declension table of ?samiddhāra

Deva

NeuterSingularDualPlural
Nominativesamiddhāram samiddhāre samiddhārāṇi
Vocativesamiddhāra samiddhāre samiddhārāṇi
Accusativesamiddhāram samiddhāre samiddhārāṇi
Instrumentalsamiddhāreṇa samiddhārābhyām samiddhāraiḥ
Dativesamiddhārāya samiddhārābhyām samiddhārebhyaḥ
Ablativesamiddhārāt samiddhārābhyām samiddhārebhyaḥ
Genitivesamiddhārasya samiddhārayoḥ samiddhārāṇām
Locativesamiddhāre samiddhārayoḥ samiddhāreṣu

Compound samiddhāra -

Adverb -samiddhāram -samiddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria