Declension table of ?samiddhā

Deva

FeminineSingularDualPlural
Nominativesamiddhā samiddhe samiddhāḥ
Vocativesamiddhe samiddhe samiddhāḥ
Accusativesamiddhām samiddhe samiddhāḥ
Instrumentalsamiddhayā samiddhābhyām samiddhābhiḥ
Dativesamiddhāyai samiddhābhyām samiddhābhyaḥ
Ablativesamiddhāyāḥ samiddhābhyām samiddhābhyaḥ
Genitivesamiddhāyāḥ samiddhayoḥ samiddhānām
Locativesamiddhāyām samiddhayoḥ samiddhāsu

Adverb -samiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria