Declension table of ?samiṣṭi

Deva

FeminineSingularDualPlural
Nominativesamiṣṭiḥ samiṣṭī samiṣṭayaḥ
Vocativesamiṣṭe samiṣṭī samiṣṭayaḥ
Accusativesamiṣṭim samiṣṭī samiṣṭīḥ
Instrumentalsamiṣṭyā samiṣṭibhyām samiṣṭibhiḥ
Dativesamiṣṭyai samiṣṭaye samiṣṭibhyām samiṣṭibhyaḥ
Ablativesamiṣṭyāḥ samiṣṭeḥ samiṣṭibhyām samiṣṭibhyaḥ
Genitivesamiṣṭyāḥ samiṣṭeḥ samiṣṭyoḥ samiṣṭīnām
Locativesamiṣṭyām samiṣṭau samiṣṭyoḥ samiṣṭiṣu

Compound samiṣṭi -

Adverb -samiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria