Declension table of ?samiṣṭayajus

Deva

NeuterSingularDualPlural
Nominativesamiṣṭayajuḥ samiṣṭayajuṣī samiṣṭayajūṃṣi
Vocativesamiṣṭayajuḥ samiṣṭayajuṣī samiṣṭayajūṃṣi
Accusativesamiṣṭayajuḥ samiṣṭayajuṣī samiṣṭayajūṃṣi
Instrumentalsamiṣṭayajuṣā samiṣṭayajurbhyām samiṣṭayajurbhiḥ
Dativesamiṣṭayajuṣe samiṣṭayajurbhyām samiṣṭayajurbhyaḥ
Ablativesamiṣṭayajuṣaḥ samiṣṭayajurbhyām samiṣṭayajurbhyaḥ
Genitivesamiṣṭayajuṣaḥ samiṣṭayajuṣoḥ samiṣṭayajuṣām
Locativesamiṣṭayajuṣi samiṣṭayajuṣoḥ samiṣṭayajuḥṣu

Compound samiṣṭayajus -

Adverb -samiṣṭayajus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria