Declension table of ?sambudhyamāna

Deva

NeuterSingularDualPlural
Nominativesambudhyamānam sambudhyamāne sambudhyamānāni
Vocativesambudhyamāna sambudhyamāne sambudhyamānāni
Accusativesambudhyamānam sambudhyamāne sambudhyamānāni
Instrumentalsambudhyamānena sambudhyamānābhyām sambudhyamānaiḥ
Dativesambudhyamānāya sambudhyamānābhyām sambudhyamānebhyaḥ
Ablativesambudhyamānāt sambudhyamānābhyām sambudhyamānebhyaḥ
Genitivesambudhyamānasya sambudhyamānayoḥ sambudhyamānānām
Locativesambudhyamāne sambudhyamānayoḥ sambudhyamāneṣu

Compound sambudhyamāna -

Adverb -sambudhyamānam -sambudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria