Declension table of ?sambodhyaṅga

Deva

NeuterSingularDualPlural
Nominativesambodhyaṅgam sambodhyaṅge sambodhyaṅgāni
Vocativesambodhyaṅga sambodhyaṅge sambodhyaṅgāni
Accusativesambodhyaṅgam sambodhyaṅge sambodhyaṅgāni
Instrumentalsambodhyaṅgena sambodhyaṅgābhyām sambodhyaṅgaiḥ
Dativesambodhyaṅgāya sambodhyaṅgābhyām sambodhyaṅgebhyaḥ
Ablativesambodhyaṅgāt sambodhyaṅgābhyām sambodhyaṅgebhyaḥ
Genitivesambodhyaṅgasya sambodhyaṅgayoḥ sambodhyaṅgānām
Locativesambodhyaṅge sambodhyaṅgayoḥ sambodhyaṅgeṣu

Compound sambodhyaṅga -

Adverb -sambodhyaṅgam -sambodhyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria