Declension table of ?sambodhitā

Deva

FeminineSingularDualPlural
Nominativesambodhitā sambodhite sambodhitāḥ
Vocativesambodhite sambodhite sambodhitāḥ
Accusativesambodhitām sambodhite sambodhitāḥ
Instrumentalsambodhitayā sambodhitābhyām sambodhitābhiḥ
Dativesambodhitāyai sambodhitābhyām sambodhitābhyaḥ
Ablativesambodhitāyāḥ sambodhitābhyām sambodhitābhyaḥ
Genitivesambodhitāyāḥ sambodhitayoḥ sambodhitānām
Locativesambodhitāyām sambodhitayoḥ sambodhitāsu

Adverb -sambodhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria