Declension table of ?sambhūyakārin

Deva

MasculineSingularDualPlural
Nominativesambhūyakārī sambhūyakāriṇau sambhūyakāriṇaḥ
Vocativesambhūyakārin sambhūyakāriṇau sambhūyakāriṇaḥ
Accusativesambhūyakāriṇam sambhūyakāriṇau sambhūyakāriṇaḥ
Instrumentalsambhūyakāriṇā sambhūyakāribhyām sambhūyakāribhiḥ
Dativesambhūyakāriṇe sambhūyakāribhyām sambhūyakāribhyaḥ
Ablativesambhūyakāriṇaḥ sambhūyakāribhyām sambhūyakāribhyaḥ
Genitivesambhūyakāriṇaḥ sambhūyakāriṇoḥ sambhūyakāriṇām
Locativesambhūyakāriṇi sambhūyakāriṇoḥ sambhūyakāriṣu

Compound sambhūyakāri -

Adverb -sambhūyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria