Declension table of ?sambhūyakāriṇī

Deva

FeminineSingularDualPlural
Nominativesambhūyakāriṇī sambhūyakāriṇyau sambhūyakāriṇyaḥ
Vocativesambhūyakāriṇi sambhūyakāriṇyau sambhūyakāriṇyaḥ
Accusativesambhūyakāriṇīm sambhūyakāriṇyau sambhūyakāriṇīḥ
Instrumentalsambhūyakāriṇyā sambhūyakāriṇībhyām sambhūyakāriṇībhiḥ
Dativesambhūyakāriṇyai sambhūyakāriṇībhyām sambhūyakāriṇībhyaḥ
Ablativesambhūyakāriṇyāḥ sambhūyakāriṇībhyām sambhūyakāriṇībhyaḥ
Genitivesambhūyakāriṇyāḥ sambhūyakāriṇyoḥ sambhūyakāriṇīnām
Locativesambhūyakāriṇyām sambhūyakāriṇyoḥ sambhūyakāriṇīṣu

Compound sambhūyakāriṇi - sambhūyakāriṇī -

Adverb -sambhūyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria