Declension table of ?sambhūtivijaya

Deva

MasculineSingularDualPlural
Nominativesambhūtivijayaḥ sambhūtivijayau sambhūtivijayāḥ
Vocativesambhūtivijaya sambhūtivijayau sambhūtivijayāḥ
Accusativesambhūtivijayam sambhūtivijayau sambhūtivijayān
Instrumentalsambhūtivijayena sambhūtivijayābhyām sambhūtivijayaiḥ sambhūtivijayebhiḥ
Dativesambhūtivijayāya sambhūtivijayābhyām sambhūtivijayebhyaḥ
Ablativesambhūtivijayāt sambhūtivijayābhyām sambhūtivijayebhyaḥ
Genitivesambhūtivijayasya sambhūtivijayayoḥ sambhūtivijayānām
Locativesambhūtivijaye sambhūtivijayayoḥ sambhūtivijayeṣu

Compound sambhūtivijaya -

Adverb -sambhūtivijayam -sambhūtivijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria