Declension table of ?sambhūtavijaya

Deva

MasculineSingularDualPlural
Nominativesambhūtavijayaḥ sambhūtavijayau sambhūtavijayāḥ
Vocativesambhūtavijaya sambhūtavijayau sambhūtavijayāḥ
Accusativesambhūtavijayam sambhūtavijayau sambhūtavijayān
Instrumentalsambhūtavijayena sambhūtavijayābhyām sambhūtavijayaiḥ sambhūtavijayebhiḥ
Dativesambhūtavijayāya sambhūtavijayābhyām sambhūtavijayebhyaḥ
Ablativesambhūtavijayāt sambhūtavijayābhyām sambhūtavijayebhyaḥ
Genitivesambhūtavijayasya sambhūtavijayayoḥ sambhūtavijayānām
Locativesambhūtavijaye sambhūtavijayayoḥ sambhūtavijayeṣu

Compound sambhūtavijaya -

Adverb -sambhūtavijayam -sambhūtavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria