Declension table of ?sambhūtasantrāsā

Deva

FeminineSingularDualPlural
Nominativesambhūtasantrāsā sambhūtasantrāse sambhūtasantrāsāḥ
Vocativesambhūtasantrāse sambhūtasantrāse sambhūtasantrāsāḥ
Accusativesambhūtasantrāsām sambhūtasantrāse sambhūtasantrāsāḥ
Instrumentalsambhūtasantrāsayā sambhūtasantrāsābhyām sambhūtasantrāsābhiḥ
Dativesambhūtasantrāsāyai sambhūtasantrāsābhyām sambhūtasantrāsābhyaḥ
Ablativesambhūtasantrāsāyāḥ sambhūtasantrāsābhyām sambhūtasantrāsābhyaḥ
Genitivesambhūtasantrāsāyāḥ sambhūtasantrāsayoḥ sambhūtasantrāsānām
Locativesambhūtasantrāsāyām sambhūtasantrāsayoḥ sambhūtasantrāsāsu

Adverb -sambhūtasantrāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria