Declension table of ?sambhūtasantrāsa

Deva

NeuterSingularDualPlural
Nominativesambhūtasantrāsam sambhūtasantrāse sambhūtasantrāsāni
Vocativesambhūtasantrāsa sambhūtasantrāse sambhūtasantrāsāni
Accusativesambhūtasantrāsam sambhūtasantrāse sambhūtasantrāsāni
Instrumentalsambhūtasantrāsena sambhūtasantrāsābhyām sambhūtasantrāsaiḥ
Dativesambhūtasantrāsāya sambhūtasantrāsābhyām sambhūtasantrāsebhyaḥ
Ablativesambhūtasantrāsāt sambhūtasantrāsābhyām sambhūtasantrāsebhyaḥ
Genitivesambhūtasantrāsasya sambhūtasantrāsayoḥ sambhūtasantrāsānām
Locativesambhūtasantrāse sambhūtasantrāsayoḥ sambhūtasantrāseṣu

Compound sambhūtasantrāsa -

Adverb -sambhūtasantrāsam -sambhūtasantrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria