Declension table of ?sambhūtasantrāsa

Deva

MasculineSingularDualPlural
Nominativesambhūtasantrāsaḥ sambhūtasantrāsau sambhūtasantrāsāḥ
Vocativesambhūtasantrāsa sambhūtasantrāsau sambhūtasantrāsāḥ
Accusativesambhūtasantrāsam sambhūtasantrāsau sambhūtasantrāsān
Instrumentalsambhūtasantrāsena sambhūtasantrāsābhyām sambhūtasantrāsaiḥ sambhūtasantrāsebhiḥ
Dativesambhūtasantrāsāya sambhūtasantrāsābhyām sambhūtasantrāsebhyaḥ
Ablativesambhūtasantrāsāt sambhūtasantrāsābhyām sambhūtasantrāsebhyaḥ
Genitivesambhūtasantrāsasya sambhūtasantrāsayoḥ sambhūtasantrāsānām
Locativesambhūtasantrāse sambhūtasantrāsayoḥ sambhūtasantrāseṣu

Compound sambhūtasantrāsa -

Adverb -sambhūtasantrāsam -sambhūtasantrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria