Declension table of ?sambhūtabhūrigajavājipadātisainya

Deva

MasculineSingularDualPlural
Nominativesambhūtabhūrigajavājipadātisainyaḥ sambhūtabhūrigajavājipadātisainyau sambhūtabhūrigajavājipadātisainyāḥ
Vocativesambhūtabhūrigajavājipadātisainya sambhūtabhūrigajavājipadātisainyau sambhūtabhūrigajavājipadātisainyāḥ
Accusativesambhūtabhūrigajavājipadātisainyam sambhūtabhūrigajavājipadātisainyau sambhūtabhūrigajavājipadātisainyān
Instrumentalsambhūtabhūrigajavājipadātisainyena sambhūtabhūrigajavājipadātisainyābhyām sambhūtabhūrigajavājipadātisainyaiḥ sambhūtabhūrigajavājipadātisainyebhiḥ
Dativesambhūtabhūrigajavājipadātisainyāya sambhūtabhūrigajavājipadātisainyābhyām sambhūtabhūrigajavājipadātisainyebhyaḥ
Ablativesambhūtabhūrigajavājipadātisainyāt sambhūtabhūrigajavājipadātisainyābhyām sambhūtabhūrigajavājipadātisainyebhyaḥ
Genitivesambhūtabhūrigajavājipadātisainyasya sambhūtabhūrigajavājipadātisainyayoḥ sambhūtabhūrigajavājipadātisainyānām
Locativesambhūtabhūrigajavājipadātisainye sambhūtabhūrigajavājipadātisainyayoḥ sambhūtabhūrigajavājipadātisainyeṣu

Compound sambhūtabhūrigajavājipadātisainya -

Adverb -sambhūtabhūrigajavājipadātisainyam -sambhūtabhūrigajavājipadātisainyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria