Declension table of ?sambhūtā

Deva

FeminineSingularDualPlural
Nominativesambhūtā sambhūte sambhūtāḥ
Vocativesambhūte sambhūte sambhūtāḥ
Accusativesambhūtām sambhūte sambhūtāḥ
Instrumentalsambhūtayā sambhūtābhyām sambhūtābhiḥ
Dativesambhūtāyai sambhūtābhyām sambhūtābhyaḥ
Ablativesambhūtāyāḥ sambhūtābhyām sambhūtābhyaḥ
Genitivesambhūtāyāḥ sambhūtayoḥ sambhūtānām
Locativesambhūtāyām sambhūtayoḥ sambhūtāsu

Adverb -sambhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria