Declension table of ?sambhramajvalita

Deva

MasculineSingularDualPlural
Nominativesambhramajvalitaḥ sambhramajvalitau sambhramajvalitāḥ
Vocativesambhramajvalita sambhramajvalitau sambhramajvalitāḥ
Accusativesambhramajvalitam sambhramajvalitau sambhramajvalitān
Instrumentalsambhramajvalitena sambhramajvalitābhyām sambhramajvalitaiḥ sambhramajvalitebhiḥ
Dativesambhramajvalitāya sambhramajvalitābhyām sambhramajvalitebhyaḥ
Ablativesambhramajvalitāt sambhramajvalitābhyām sambhramajvalitebhyaḥ
Genitivesambhramajvalitasya sambhramajvalitayoḥ sambhramajvalitānām
Locativesambhramajvalite sambhramajvalitayoḥ sambhramajvaliteṣu

Compound sambhramajvalita -

Adverb -sambhramajvalitam -sambhramajvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria