Declension table of ?sambhramabhṛtā

Deva

FeminineSingularDualPlural
Nominativesambhramabhṛtā sambhramabhṛte sambhramabhṛtāḥ
Vocativesambhramabhṛte sambhramabhṛte sambhramabhṛtāḥ
Accusativesambhramabhṛtām sambhramabhṛte sambhramabhṛtāḥ
Instrumentalsambhramabhṛtayā sambhramabhṛtābhyām sambhramabhṛtābhiḥ
Dativesambhramabhṛtāyai sambhramabhṛtābhyām sambhramabhṛtābhyaḥ
Ablativesambhramabhṛtāyāḥ sambhramabhṛtābhyām sambhramabhṛtābhyaḥ
Genitivesambhramabhṛtāyāḥ sambhramabhṛtayoḥ sambhramabhṛtānām
Locativesambhramabhṛtāyām sambhramabhṛtayoḥ sambhramabhṛtāsu

Adverb -sambhramabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria