Declension table of ?sambhrāntamanasā

Deva

FeminineSingularDualPlural
Nominativesambhrāntamanasā sambhrāntamanase sambhrāntamanasāḥ
Vocativesambhrāntamanase sambhrāntamanase sambhrāntamanasāḥ
Accusativesambhrāntamanasām sambhrāntamanase sambhrāntamanasāḥ
Instrumentalsambhrāntamanasayā sambhrāntamanasābhyām sambhrāntamanasābhiḥ
Dativesambhrāntamanasāyai sambhrāntamanasābhyām sambhrāntamanasābhyaḥ
Ablativesambhrāntamanasāyāḥ sambhrāntamanasābhyām sambhrāntamanasābhyaḥ
Genitivesambhrāntamanasāyāḥ sambhrāntamanasayoḥ sambhrāntamanasānām
Locativesambhrāntamanasāyām sambhrāntamanasayoḥ sambhrāntamanasāsu

Adverb -sambhrāntamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria