Declension table of ?sambhrāntamanas

Deva

NeuterSingularDualPlural
Nominativesambhrāntamanaḥ sambhrāntamanasī sambhrāntamanāṃsi
Vocativesambhrāntamanaḥ sambhrāntamanasī sambhrāntamanāṃsi
Accusativesambhrāntamanaḥ sambhrāntamanasī sambhrāntamanāṃsi
Instrumentalsambhrāntamanasā sambhrāntamanobhyām sambhrāntamanobhiḥ
Dativesambhrāntamanase sambhrāntamanobhyām sambhrāntamanobhyaḥ
Ablativesambhrāntamanasaḥ sambhrāntamanobhyām sambhrāntamanobhyaḥ
Genitivesambhrāntamanasaḥ sambhrāntamanasoḥ sambhrāntamanasām
Locativesambhrāntamanasi sambhrāntamanasoḥ sambhrāntamanaḥsu

Compound sambhrāntamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria