Declension table of ?sambhrāntamanas

Deva

MasculineSingularDualPlural
Nominativesambhrāntamanāḥ sambhrāntamanasau sambhrāntamanasaḥ
Vocativesambhrāntamanaḥ sambhrāntamanasau sambhrāntamanasaḥ
Accusativesambhrāntamanasam sambhrāntamanasau sambhrāntamanasaḥ
Instrumentalsambhrāntamanasā sambhrāntamanobhyām sambhrāntamanobhiḥ
Dativesambhrāntamanase sambhrāntamanobhyām sambhrāntamanobhyaḥ
Ablativesambhrāntamanasaḥ sambhrāntamanobhyām sambhrāntamanobhyaḥ
Genitivesambhrāntamanasaḥ sambhrāntamanasoḥ sambhrāntamanasām
Locativesambhrāntamanasi sambhrāntamanasoḥ sambhrāntamanaḥsu

Compound sambhrāntamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria