Declension table of ?sambhrāntajana

Deva

NeuterSingularDualPlural
Nominativesambhrāntajanam sambhrāntajane sambhrāntajanāni
Vocativesambhrāntajana sambhrāntajane sambhrāntajanāni
Accusativesambhrāntajanam sambhrāntajane sambhrāntajanāni
Instrumentalsambhrāntajanena sambhrāntajanābhyām sambhrāntajanaiḥ
Dativesambhrāntajanāya sambhrāntajanābhyām sambhrāntajanebhyaḥ
Ablativesambhrāntajanāt sambhrāntajanābhyām sambhrāntajanebhyaḥ
Genitivesambhrāntajanasya sambhrāntajanayoḥ sambhrāntajanānām
Locativesambhrāntajane sambhrāntajanayoḥ sambhrāntajaneṣu

Compound sambhrāntajana -

Adverb -sambhrāntajanam -sambhrāntajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria