Declension table of ?sambhrāntajana

Deva

MasculineSingularDualPlural
Nominativesambhrāntajanaḥ sambhrāntajanau sambhrāntajanāḥ
Vocativesambhrāntajana sambhrāntajanau sambhrāntajanāḥ
Accusativesambhrāntajanam sambhrāntajanau sambhrāntajanān
Instrumentalsambhrāntajanena sambhrāntajanābhyām sambhrāntajanaiḥ sambhrāntajanebhiḥ
Dativesambhrāntajanāya sambhrāntajanābhyām sambhrāntajanebhyaḥ
Ablativesambhrāntajanāt sambhrāntajanābhyām sambhrāntajanebhyaḥ
Genitivesambhrāntajanasya sambhrāntajanayoḥ sambhrāntajanānām
Locativesambhrāntajane sambhrāntajanayoḥ sambhrāntajaneṣu

Compound sambhrāntajana -

Adverb -sambhrāntajanam -sambhrāntajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria