Declension table of ?sambhrāntā

Deva

FeminineSingularDualPlural
Nominativesambhrāntā sambhrānte sambhrāntāḥ
Vocativesambhrānte sambhrānte sambhrāntāḥ
Accusativesambhrāntām sambhrānte sambhrāntāḥ
Instrumentalsambhrāntayā sambhrāntābhyām sambhrāntābhiḥ
Dativesambhrāntāyai sambhrāntābhyām sambhrāntābhyaḥ
Ablativesambhrāntāyāḥ sambhrāntābhyām sambhrāntābhyaḥ
Genitivesambhrāntāyāḥ sambhrāntayoḥ sambhrāntānām
Locativesambhrāntāyām sambhrāntayoḥ sambhrāntāsu

Adverb -sambhrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria