Declension table of ?sambhojya

Deva

NeuterSingularDualPlural
Nominativesambhojyam sambhojye sambhojyāni
Vocativesambhojya sambhojye sambhojyāni
Accusativesambhojyam sambhojye sambhojyāni
Instrumentalsambhojyena sambhojyābhyām sambhojyaiḥ
Dativesambhojyāya sambhojyābhyām sambhojyebhyaḥ
Ablativesambhojyāt sambhojyābhyām sambhojyebhyaḥ
Genitivesambhojyasya sambhojyayoḥ sambhojyānām
Locativesambhojye sambhojyayoḥ sambhojyeṣu

Compound sambhojya -

Adverb -sambhojyam -sambhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria