Declension table of ?sambhojya

Deva

MasculineSingularDualPlural
Nominativesambhojyaḥ sambhojyau sambhojyāḥ
Vocativesambhojya sambhojyau sambhojyāḥ
Accusativesambhojyam sambhojyau sambhojyān
Instrumentalsambhojyena sambhojyābhyām sambhojyaiḥ sambhojyebhiḥ
Dativesambhojyāya sambhojyābhyām sambhojyebhyaḥ
Ablativesambhojyāt sambhojyābhyām sambhojyebhyaḥ
Genitivesambhojyasya sambhojyayoḥ sambhojyānām
Locativesambhojye sambhojyayoḥ sambhojyeṣu

Compound sambhojya -

Adverb -sambhojyam -sambhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria