Declension table of ?sambhojanīyā

Deva

FeminineSingularDualPlural
Nominativesambhojanīyā sambhojanīye sambhojanīyāḥ
Vocativesambhojanīye sambhojanīye sambhojanīyāḥ
Accusativesambhojanīyām sambhojanīye sambhojanīyāḥ
Instrumentalsambhojanīyayā sambhojanīyābhyām sambhojanīyābhiḥ
Dativesambhojanīyāyai sambhojanīyābhyām sambhojanīyābhyaḥ
Ablativesambhojanīyāyāḥ sambhojanīyābhyām sambhojanīyābhyaḥ
Genitivesambhojanīyāyāḥ sambhojanīyayoḥ sambhojanīyānām
Locativesambhojanīyāyām sambhojanīyayoḥ sambhojanīyāsu

Adverb -sambhojanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria