Declension table of ?sambhogayakṣiṇī

Deva

FeminineSingularDualPlural
Nominativesambhogayakṣiṇī sambhogayakṣiṇyau sambhogayakṣiṇyaḥ
Vocativesambhogayakṣiṇi sambhogayakṣiṇyau sambhogayakṣiṇyaḥ
Accusativesambhogayakṣiṇīm sambhogayakṣiṇyau sambhogayakṣiṇīḥ
Instrumentalsambhogayakṣiṇyā sambhogayakṣiṇībhyām sambhogayakṣiṇībhiḥ
Dativesambhogayakṣiṇyai sambhogayakṣiṇībhyām sambhogayakṣiṇībhyaḥ
Ablativesambhogayakṣiṇyāḥ sambhogayakṣiṇībhyām sambhogayakṣiṇībhyaḥ
Genitivesambhogayakṣiṇyāḥ sambhogayakṣiṇyoḥ sambhogayakṣiṇīnām
Locativesambhogayakṣiṇyām sambhogayakṣiṇyoḥ sambhogayakṣiṇīṣu

Compound sambhogayakṣiṇi - sambhogayakṣiṇī -

Adverb -sambhogayakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria