Declension table of ?sambhogakṣamā

Deva

FeminineSingularDualPlural
Nominativesambhogakṣamā sambhogakṣame sambhogakṣamāḥ
Vocativesambhogakṣame sambhogakṣame sambhogakṣamāḥ
Accusativesambhogakṣamām sambhogakṣame sambhogakṣamāḥ
Instrumentalsambhogakṣamayā sambhogakṣamābhyām sambhogakṣamābhiḥ
Dativesambhogakṣamāyai sambhogakṣamābhyām sambhogakṣamābhyaḥ
Ablativesambhogakṣamāyāḥ sambhogakṣamābhyām sambhogakṣamābhyaḥ
Genitivesambhogakṣamāyāḥ sambhogakṣamayoḥ sambhogakṣamāṇām
Locativesambhogakṣamāyām sambhogakṣamayoḥ sambhogakṣamāsu

Adverb -sambhogakṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria