Declension table of ?sambhinnavṛttā

Deva

FeminineSingularDualPlural
Nominativesambhinnavṛttā sambhinnavṛtte sambhinnavṛttāḥ
Vocativesambhinnavṛtte sambhinnavṛtte sambhinnavṛttāḥ
Accusativesambhinnavṛttām sambhinnavṛtte sambhinnavṛttāḥ
Instrumentalsambhinnavṛttayā sambhinnavṛttābhyām sambhinnavṛttābhiḥ
Dativesambhinnavṛttāyai sambhinnavṛttābhyām sambhinnavṛttābhyaḥ
Ablativesambhinnavṛttāyāḥ sambhinnavṛttābhyām sambhinnavṛttābhyaḥ
Genitivesambhinnavṛttāyāḥ sambhinnavṛttayoḥ sambhinnavṛttānām
Locativesambhinnavṛttāyām sambhinnavṛttayoḥ sambhinnavṛttāsu

Adverb -sambhinnavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria