Declension table of ?sambhinnapralāpikā

Deva

FeminineSingularDualPlural
Nominativesambhinnapralāpikā sambhinnapralāpike sambhinnapralāpikāḥ
Vocativesambhinnapralāpike sambhinnapralāpike sambhinnapralāpikāḥ
Accusativesambhinnapralāpikām sambhinnapralāpike sambhinnapralāpikāḥ
Instrumentalsambhinnapralāpikayā sambhinnapralāpikābhyām sambhinnapralāpikābhiḥ
Dativesambhinnapralāpikāyai sambhinnapralāpikābhyām sambhinnapralāpikābhyaḥ
Ablativesambhinnapralāpikāyāḥ sambhinnapralāpikābhyām sambhinnapralāpikābhyaḥ
Genitivesambhinnapralāpikāyāḥ sambhinnapralāpikayoḥ sambhinnapralāpikānām
Locativesambhinnapralāpikāyām sambhinnapralāpikayoḥ sambhinnapralāpikāsu

Adverb -sambhinnapralāpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria