Declension table of ?sambhinnamaryādā

Deva

FeminineSingularDualPlural
Nominativesambhinnamaryādā sambhinnamaryāde sambhinnamaryādāḥ
Vocativesambhinnamaryāde sambhinnamaryāde sambhinnamaryādāḥ
Accusativesambhinnamaryādām sambhinnamaryāde sambhinnamaryādāḥ
Instrumentalsambhinnamaryādayā sambhinnamaryādābhyām sambhinnamaryādābhiḥ
Dativesambhinnamaryādāyai sambhinnamaryādābhyām sambhinnamaryādābhyaḥ
Ablativesambhinnamaryādāyāḥ sambhinnamaryādābhyām sambhinnamaryādābhyaḥ
Genitivesambhinnamaryādāyāḥ sambhinnamaryādayoḥ sambhinnamaryādānām
Locativesambhinnamaryādāyām sambhinnamaryādayoḥ sambhinnamaryādāsu

Adverb -sambhinnamaryādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria