Declension table of ?sambhinnamaryāda

Deva

NeuterSingularDualPlural
Nominativesambhinnamaryādam sambhinnamaryāde sambhinnamaryādāni
Vocativesambhinnamaryāda sambhinnamaryāde sambhinnamaryādāni
Accusativesambhinnamaryādam sambhinnamaryāde sambhinnamaryādāni
Instrumentalsambhinnamaryādena sambhinnamaryādābhyām sambhinnamaryādaiḥ
Dativesambhinnamaryādāya sambhinnamaryādābhyām sambhinnamaryādebhyaḥ
Ablativesambhinnamaryādāt sambhinnamaryādābhyām sambhinnamaryādebhyaḥ
Genitivesambhinnamaryādasya sambhinnamaryādayoḥ sambhinnamaryādānām
Locativesambhinnamaryāde sambhinnamaryādayoḥ sambhinnamaryādeṣu

Compound sambhinnamaryāda -

Adverb -sambhinnamaryādam -sambhinnamaryādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria