Declension table of ?sambhinnamaryāda

Deva

MasculineSingularDualPlural
Nominativesambhinnamaryādaḥ sambhinnamaryādau sambhinnamaryādāḥ
Vocativesambhinnamaryāda sambhinnamaryādau sambhinnamaryādāḥ
Accusativesambhinnamaryādam sambhinnamaryādau sambhinnamaryādān
Instrumentalsambhinnamaryādena sambhinnamaryādābhyām sambhinnamaryādaiḥ sambhinnamaryādebhiḥ
Dativesambhinnamaryādāya sambhinnamaryādābhyām sambhinnamaryādebhyaḥ
Ablativesambhinnamaryādāt sambhinnamaryādābhyām sambhinnamaryādebhyaḥ
Genitivesambhinnamaryādasya sambhinnamaryādayoḥ sambhinnamaryādānām
Locativesambhinnamaryāde sambhinnamaryādayoḥ sambhinnamaryādeṣu

Compound sambhinnamaryāda -

Adverb -sambhinnamaryādam -sambhinnamaryādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria