Declension table of ?sambhīta

Deva

MasculineSingularDualPlural
Nominativesambhītaḥ sambhītau sambhītāḥ
Vocativesambhīta sambhītau sambhītāḥ
Accusativesambhītam sambhītau sambhītān
Instrumentalsambhītena sambhītābhyām sambhītaiḥ sambhītebhiḥ
Dativesambhītāya sambhītābhyām sambhītebhyaḥ
Ablativesambhītāt sambhītābhyām sambhītebhyaḥ
Genitivesambhītasya sambhītayoḥ sambhītānām
Locativesambhīte sambhītayoḥ sambhīteṣu

Compound sambhīta -

Adverb -sambhītam -sambhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria