Declension table of ?sambhavinī

Deva

FeminineSingularDualPlural
Nominativesambhavinī sambhavinyau sambhavinyaḥ
Vocativesambhavini sambhavinyau sambhavinyaḥ
Accusativesambhavinīm sambhavinyau sambhavinīḥ
Instrumentalsambhavinyā sambhavinībhyām sambhavinībhiḥ
Dativesambhavinyai sambhavinībhyām sambhavinībhyaḥ
Ablativesambhavinyāḥ sambhavinībhyām sambhavinībhyaḥ
Genitivesambhavinyāḥ sambhavinyoḥ sambhavinīnām
Locativesambhavinyām sambhavinyoḥ sambhavinīṣu

Compound sambhavini - sambhavinī -

Adverb -sambhavini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria