Declension table of ?sambhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativesambhaviṣṇuḥ sambhaviṣṇū sambhaviṣṇavaḥ
Vocativesambhaviṣṇo sambhaviṣṇū sambhaviṣṇavaḥ
Accusativesambhaviṣṇum sambhaviṣṇū sambhaviṣṇūn
Instrumentalsambhaviṣṇunā sambhaviṣṇubhyām sambhaviṣṇubhiḥ
Dativesambhaviṣṇave sambhaviṣṇubhyām sambhaviṣṇubhyaḥ
Ablativesambhaviṣṇoḥ sambhaviṣṇubhyām sambhaviṣṇubhyaḥ
Genitivesambhaviṣṇoḥ sambhaviṣṇvoḥ sambhaviṣṇūnām
Locativesambhaviṣṇau sambhaviṣṇvoḥ sambhaviṣṇuṣu

Compound sambhaviṣṇu -

Adverb -sambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria