Declension table of ?sambhartsitā

Deva

FeminineSingularDualPlural
Nominativesambhartsitā sambhartsite sambhartsitāḥ
Vocativesambhartsite sambhartsite sambhartsitāḥ
Accusativesambhartsitām sambhartsite sambhartsitāḥ
Instrumentalsambhartsitayā sambhartsitābhyām sambhartsitābhiḥ
Dativesambhartsitāyai sambhartsitābhyām sambhartsitābhyaḥ
Ablativesambhartsitāyāḥ sambhartsitābhyām sambhartsitābhyaḥ
Genitivesambhartsitāyāḥ sambhartsitayoḥ sambhartsitānām
Locativesambhartsitāyām sambhartsitayoḥ sambhartsitāsu

Adverb -sambhartsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria