Declension table of ?sambharaṇīyā

Deva

FeminineSingularDualPlural
Nominativesambharaṇīyā sambharaṇīye sambharaṇīyāḥ
Vocativesambharaṇīye sambharaṇīye sambharaṇīyāḥ
Accusativesambharaṇīyām sambharaṇīye sambharaṇīyāḥ
Instrumentalsambharaṇīyayā sambharaṇīyābhyām sambharaṇīyābhiḥ
Dativesambharaṇīyāyai sambharaṇīyābhyām sambharaṇīyābhyaḥ
Ablativesambharaṇīyāyāḥ sambharaṇīyābhyām sambharaṇīyābhyaḥ
Genitivesambharaṇīyāyāḥ sambharaṇīyayoḥ sambharaṇīyānām
Locativesambharaṇīyāyām sambharaṇīyayoḥ sambharaṇīyāsu

Adverb -sambharaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria