Declension table of ?sambhāvitavyā

Deva

FeminineSingularDualPlural
Nominativesambhāvitavyā sambhāvitavye sambhāvitavyāḥ
Vocativesambhāvitavye sambhāvitavye sambhāvitavyāḥ
Accusativesambhāvitavyām sambhāvitavye sambhāvitavyāḥ
Instrumentalsambhāvitavyayā sambhāvitavyābhyām sambhāvitavyābhiḥ
Dativesambhāvitavyāyai sambhāvitavyābhyām sambhāvitavyābhyaḥ
Ablativesambhāvitavyāyāḥ sambhāvitavyābhyām sambhāvitavyābhyaḥ
Genitivesambhāvitavyāyāḥ sambhāvitavyayoḥ sambhāvitavyānām
Locativesambhāvitavyāyām sambhāvitavyayoḥ sambhāvitavyāsu

Adverb -sambhāvitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria