Declension table of ?sambhāvitatara

Deva

NeuterSingularDualPlural
Nominativesambhāvitataram sambhāvitatare sambhāvitatarāṇi
Vocativesambhāvitatara sambhāvitatare sambhāvitatarāṇi
Accusativesambhāvitataram sambhāvitatare sambhāvitatarāṇi
Instrumentalsambhāvitatareṇa sambhāvitatarābhyām sambhāvitataraiḥ
Dativesambhāvitatarāya sambhāvitatarābhyām sambhāvitatarebhyaḥ
Ablativesambhāvitatarāt sambhāvitatarābhyām sambhāvitatarebhyaḥ
Genitivesambhāvitatarasya sambhāvitatarayoḥ sambhāvitatarāṇām
Locativesambhāvitatare sambhāvitatarayoḥ sambhāvitatareṣu

Compound sambhāvitatara -

Adverb -sambhāvitataram -sambhāvitatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria