Declension table of ?sambhāvitatara

Deva

MasculineSingularDualPlural
Nominativesambhāvitataraḥ sambhāvitatarau sambhāvitatarāḥ
Vocativesambhāvitatara sambhāvitatarau sambhāvitatarāḥ
Accusativesambhāvitataram sambhāvitatarau sambhāvitatarān
Instrumentalsambhāvitatareṇa sambhāvitatarābhyām sambhāvitataraiḥ sambhāvitatarebhiḥ
Dativesambhāvitatarāya sambhāvitatarābhyām sambhāvitatarebhyaḥ
Ablativesambhāvitatarāt sambhāvitatarābhyām sambhāvitatarebhyaḥ
Genitivesambhāvitatarasya sambhāvitatarayoḥ sambhāvitatarāṇām
Locativesambhāvitatare sambhāvitatarayoḥ sambhāvitatareṣu

Compound sambhāvitatara -

Adverb -sambhāvitataram -sambhāvitatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria