Declension table of ?sambhāvitatamā

Deva

FeminineSingularDualPlural
Nominativesambhāvitatamā sambhāvitatame sambhāvitatamāḥ
Vocativesambhāvitatame sambhāvitatame sambhāvitatamāḥ
Accusativesambhāvitatamām sambhāvitatame sambhāvitatamāḥ
Instrumentalsambhāvitatamayā sambhāvitatamābhyām sambhāvitatamābhiḥ
Dativesambhāvitatamāyai sambhāvitatamābhyām sambhāvitatamābhyaḥ
Ablativesambhāvitatamāyāḥ sambhāvitatamābhyām sambhāvitatamābhyaḥ
Genitivesambhāvitatamāyāḥ sambhāvitatamayoḥ sambhāvitatamānām
Locativesambhāvitatamāyām sambhāvitatamayoḥ sambhāvitatamāsu

Adverb -sambhāvitatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria